Month: April 2022

लङ्कादहनलङ्कादहन



२००८ में बाल्यावस्था में गोस्वामी तुलसीदास रचित “कवितावली” का मनन करते हुए राजस्थान की यात्रा पर मैंने इस कविता की रचना की थी। रावण की लंका जली, जले स्वर्णाभ पुरी

प्रहेलिका-५प्रहेलिका-५



जायापतीनां प्रजगाम पञ्चकः क्रीडाविलासाय महावनं प्रति । तत्रत्यनद्यास्तरणाय नाविकात्  जग्राह नौकां सुदृढां मनोहराम् ॥       स नाविकस्तानवदच्च दम्पतीन् जनत्रयं मात्र मियं वहेत् खलु । पुमांस ऊचुः न हि खेदकारणं निषेध एषोपि

प्रहेलिका ४प्रहेलिका ४



प्रहेलिका ४ पान्थः कश्चित्  परिणतदिने   ग्रामिकावासमेत्य ब्रूते भोस्ते विमलमनसा मङ्गलं व्याहरामि । प्राप्ता सन्ध्या खगरवरुचिरा रात्रिमेकामुषित्वा  गेहेऽस्मिन् श्वो दिनकरकिरणाक्रान्तमार्गेण यामि ॥१॥ पान्थं ब्रूते गृहजनसुखदः ग्रामिकस्तेऽस्तु भद्रं गेहेऽस्मिन् भोः अवितततले बान्धवाः

प्रहेलिका ३प्रहेलिका ३



प्रहेलिका ३ “किं वर्षीयाम्ब?” ‘वत्से, कलयसि यदि मे ते वयः त्वत्पितुश्च  प्राप्नोष्यङ्कं  सलीलं शृणु दशगुणितं सप्त” “हे ते वयः किम्?” । पुत्र्या पृष्टः पिताह स्मितवलितदृशा, “षड्गुणं तावकीनात्” “किं मे भूयात् कदाचित् वद तव वयसस्त्वर्धभागं वयो मे?” ॥ “सत्यं भद्रे तदा स्यात् यदि कलयसि मे ते वयः त्वज्जनन्याः  चत्वारिंशत्समेतं शतमिति विदितं बुध्यसे किं वयो मे । किं ते मातुः त्वदीयं वद यदि चतुरा ह्यङ्कशास्त्रे प्रवीणा” पित्रा पृष्टेति

प्रहेलिका-२प्रहेलिका-२



प्रहेलिका-२ सममिलन् पशुमृगापणे त्रयो रविबृहस्पतिमहेश्वराभिधाः। रविरुवाच तुरगाय ते सखे मम गृहाण षडजान्  महेश्वर ॥  पशुगणान्मम तदा भविष्यति द्विगुणितो तव गणः शुभं भवेत् । दयित देहि तुरगं महेश्वर प्रतिददामि शशकान् चतुर्दश ॥ त्रिगुणितस्तव गणश्च मामकाद्भवति हीत्यवदत्बृहस्पतिः । रविरुवाच विहसन्बृहस्पतिं नय  ममाजचतुष्टयमञ्जसा  ॥ यदि  ददासि  शशमत्र  मामकात्  तव  गणो  भवति  पश्य  षड्गुणम् । यदि भवान् गणितज्ञ बुध्यते  कति  भवन्ति  पशवो  गणत्रये  ॥४  ॥ –  –  –  –  

The Magnificence of the BenefactorThe Magnificence of the Benefactor



दातुर्महत्त्वम् (षट्कम्) सन्तः सन्तु न सन्तु वा सहृदया ग्राम्यास्तु वा नागराविद्वांसः सुधियोऽपि सन्त्वविबुधाः प्रौढास्तु वा बालकाः।सद्वंशे जनिता अविश्रुतकुले जाता नु चेत् प्राकृतादातारो भुवि दुर्लभाः सुकविभिर्नम्याः सदा सादरम्॥१ चाहे सज्जन हो

प्रहेलिकाप्रहेलिका



प्रहेलिका सायं काचित्पतिगृहमगान्मेलितुं स्वप्रियेण। प्रातः याताध्वनि हि विचरन्ती स्वगेहं निवृत्ता । तस्या वेगः प्रथमदिवसे षट्सहस्राणि मीटर् घण्टायां चेत्तदितरदिने केवलं भोः तदर्धः माध्यं वेगं वद यदि चतुरः द्राक् सुहृद्वारिजाक्ष्याः ॥ [माध्यः