Month: September 2021

Sūrya Suprabhātam (Part 4)Sūrya Suprabhātam (Part 4)



–श्रीसूर्यसुप्रभातम्- -चतुर्थं प्रभातम्- (विनोक्तिप्रभातम्) जलदो न विना रविणा जलदःसुखदो न विना रविणा च शशी।वरदा न विना रविणा धरणीरविरेव ममास्तु सदा शरणम्॥१ तरवो न विना रविणा फलदाःसलिलं न विना रविणा रसदम्।ऋतवो

Sūrya Suprabhātam (Part 3)Sūrya Suprabhātam (Part 3)



–श्रीसूर्यसुप्रभातम्- -तृतीयं प्रभातम्- आकर्ण्य नागरजनः स्वगवाक्षपार्श्वेगीतं यदत्र चटुला चटिका विरौति।प्रत्यूषकालमनुतर्कयति प्रमुग्धस्तस्मादुदेहि सवितस्तव सुप्रभातम्॥१  गावः सवत्सवृषभाश्चरितुं निशान्तेगोपालबालसहितास्तृणपत्रकाणि।पूर्वावलोकनपरा विपिनं प्रयातास्तस्मादुदेहि सवितस्तव सुप्रभातम्॥२  शिष्यान् प्रबोधयितुमद्य गुरुर्गुरूणांछेत्तुं समस्तहृदयस्थवितर्कजालम्।व्याख्याति मौनवचनं शिवयोगमूर्तिस्तस्मादुदेहि सवितस्तव सुप्रभातम्॥३  पुष्पप्रचायसमये हृदये

Sūrya Suprabhātam (Part 2)Sūrya Suprabhātam (Part 2)



–श्रीसूर्यसुप्रभातम्- -द्वितीयं प्रभातम्- माता तवादितिरपि प्रविलोक्य कान्तंसन्ध्याविधानरतमम्बरगाङ्गतीरे।त्वामादिदेवमवबोधयितुं प्रवृत्तातस्मादुदेहि सवितस्तव सुप्रभातम्॥१ उन्मील्य नेत्रयुगलं जगदेकचक्षुर्-लोकान्धमोहतिमिरं हर सर्वतोऽपि।त्वं भूर्भुवःस्वरनुपालनतत्परः स्यास्-तस्मादुदेहि सवितस्तव सुप्रभातम्॥२ देवाधिराजनतमौलिवदान्यपाणेराजाधिराजमुकटार्चितपादपीठ।सिद्धाधिराजपठितस्तुतिभिः प्रसन्नतस्मादुदेहि सवितस्तव सुप्रभातम्॥३ निद्रा कुतस्तव विभो शतकोटिरश्मेतन्द्रा न ते विचरणे

Sūrya SuprabhātamSūrya Suprabhātam



-श्रीसूर्यसुप्रभातम्- -प्रथमं प्रभातम्- अक्षक्रियामुडुपतेः सुचिरं निरीक्ष्यरात्रिर्गता विमनसा शयनाय गेहम्।एकैकतारकविभा गगने विलीनातस्मादुदेहि सवितस्तव सुप्रभातम्॥१ “नक्षत्रराज चन्द्रमा की बहुत समय तक चलने वाली द्यूत क्रीड़ा को देखकर रात्रि खिन्न होकर सोने के

सर्वं समञ्जसं भूयात्सर्वं समञ्जसं भूयात्



मद्दन्तजातया सितवर्णधारयाजगदभवदतिपाण्डरम्।आस्यात् करालया धूतया ज्वालयासर्वत्र स‍ंप्रति दरम् ।। रुचिराणि पुष्पाणि झटिति कथमुग्राणिरूपाणि धारयन्ति ?नेत्रशैत्यकराणि मङ्गलाध्वपराणिपूर्वमासन् कियन्ति ! ‍मनसि नरविसरेषु सपदि विदधानेषुपरिवर्तनं भीकरम्।अहमपि न मौनेन तिष्ठामि ; वचनेनपरुषेण​ विध्याम्यरम्।। अलमतिक्रोधेन विघ्नितविबोधेन​भवतु

अनन्त चतुर्दशीअनन्त चतुर्दशी



नमो नारायण सुप्रभातम् भाद्रपद शुक्लअनन्तचतुर्दशी श्रीगणेश_विसर्जनोत्सव रविवार१९_०९_२०२१ ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 गच्छ गच्छ महादेव, प्रत्यागच्छ गणाधिप।त्वामहं सततं वन्दे, रक्ष रक्ष गजानन॥ अर्थात् : हे गणों के स्वामी, महादेव! आज आप जाएं, पुनः

वामन-स्तुतिःवामन-स्तुतिः



भाद्रपद_शुक्लैकादशी ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 वटुवेषधरं विष्णुं, वामनञ्च त्रिविक्रमम्।बलेर्मानापहारंस्तं, वन्देऽहं लोकरक्षकम्॥ अर्थात् : दो पगों में ऊर्ध्व तथा अधोलोक को नाप कर; तृतीय पद से चक्रवर्ती सम्राट बलि के मान का मर्दन

श्री राधाष्टमीश्री राधाष्टमी



भाद्रपदशुक्लअष्टमी मङ्गलवार१४सितम्बर_२०२१ श्रीराधाष्टमीहिन्दीदिवस ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 रौक्मवर्णीं च गौराङ्गीं, राधां वृन्दावनेश्वरीम्।वृषभानुसुतां देवीं, कृष्णप्रियां नमाम्यहम्॥ अर्थात् : सुवर्ण की आभा से युक्त गौर अङ्गों वाली; वृन्दावन धाम की ईश्वरी; वृषभानु की सुपुत्री;

श्रीगणेश चतुर्थीश्रीगणेश चतुर्थी



✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 गौरीपुत्रं गणेशञ्च,गणनाथं गजाननम्।विघ्नेशं विश्ववन्द्यञ्च,वन्देऽहं वरदायकम्॥ अर्थात् : मैं उन सकल विश्व में पूज्यनीय; विघ्न-विनाशक; वरदायक; गणों के स्वामी; माता गौरी के सुपुत्र; गजानन; भगवान् श्री गणेशजी को प्रणाम