Month: October 2022

The Waves of Supreme BlissThe Waves of Supreme Bliss



परमानन्दलहरी- किमानन्दो नाम प्रभवति कुतः केन विधिनाकदाचित् केषाञ्चित् कथमनुभवस्यैकविषयः।इति प्रश्ने मातर्मम समुदिते चित्तपटलेस्तवारम्भो जातस्तव च परमानन्दलहरि॥१ न मे चक्षुर्दिव्यं न च समवलम्बोऽपि तपसांन विज्ञानस्तम्भः पुनरपि न भक्तिर्दृढतरा।परं दृष्टा स्थित्वा तव

An Ashtapadi on Shiva’s DanceAn Ashtapadi on Shiva’s Dance



शिवताण्डवतालिका- (अस्मिन् पुस्तके शिवताण्डवस्तोत्रस्य मदीयः समवृत्तपद्यानुवादः प्रकाशिता।) प्रशस्तिरूपा अष्टपदी प्रस्तूयते- (अष्टपदी – १६/यति/१२।प्रथमवारमेका अष्टपदी रचिता मया।बुधजनकृपाकटाक्षमपेक्ष्यते।) शिवताण्डवतालिकानिनादः।देवभूतगणनन्दिकरस्थल-समुदितकलकलनादः॥१ ध्वनिततुमुलरवविलसितपरिकर-विलुलितगिरिकैलासः।विविधवाक्कुसुमसुरभिविनोदित-नगपतिसुतानिवासः॥२ निनदितडिण्डिमभेरिपटहमधु-वीणाशङ्खमृदङ्गः।संस्कृताङ्ग्लनिजराष्ट्रभारती-स्वरितमहानटरङ्गः॥३ प्रमुदितसुतवरगजमुखषण्मुख-मृदुपदयोजनघोषः।सहितयक्षगन्धर्वसिद्धमुनि-भृङ्गिशृङ्गिनिर्घोषः॥४ क्वणितपादतलनूपुरसमुदय-चलितचराचरलोकः।धिमितिधिन्धिमितिमुरजवरध्वनि-विगलितनतजनशोकः॥५ विजितमदनरथगतिघनकानन-सुविहितदिव्यविलासः।प्रेतभूतवेतालयोगिनी-वलयितमृडमुखहासः॥६ स्रुतरजनीकरशीतलशीकर-शमितशम्भुगलदेशः।उदिततडिच्छवितिमिरसमावृत-सजलजलदपरिवेषः॥७ प्रसृतरसिकजनचित्ततरङ्गित-शिवपदपरमानन्दः।विनतकुशाग्रकविप्रतिवेदित-सहृदयनित्यानन्दः॥८

Sri Shiva Tandava Stotra: A Hindi Verse TranslationSri Shiva Tandava Stotra: A Hindi Verse Translation



श्रीशिवताण्डवानुगामिनी (श्रीशिवताण्डवस्तोत्र का हिन्दी समवृत्त-पद्यानुवाद) जटा-अरण्य में प्रवाहमान गङ्गधार सेपवित्र कण्ठ में भुजङ्ग की विशाल माल ले।डमड्डमन्-निनाद-मण्डित-प्रचण्ड-ताण्डव-प्रसारते महेश वे हमें शिवत्व दान दें॥१ जटा-कड़ाह में प्रवेग से अमर्त्य-निर्झरीविलोल चञ्चलोर्मि-सी लता

Poetic Response to Audrey Truschke of Rutgers UniversityPoetic Response to Audrey Truschke of Rutgers University



तमिला न हिन्दवः? आदिशङ्करमठाभिपालिताःपाण्ड्यचोलनृपवंशशासिताः।भक्तिमार्गजनिभूमिसम्भवाश्चित्रमत्र तमिला न हिन्दवः॥१ शैववैष्णवमतानुरागिणःशाक्तपीठपरमानुयायिनः।जानकीदयितसेतुचारिणश्चित्रमत्र तमिला न हिन्दवः॥२ रङ्गनाथचरणाब्जसन्नताविश्वनाथपुरतीर्थगामिनः।दिव्यदेशभुवनाधिवासिनश्चित्रमत्र तमिला न हिन्दवः॥३ संस्कृताध्ययनशीलकोविदावेदपाठपठनादिनिष्ठिताः।रामनामनिरताश्च धार्मिकाश्चित्रमत्र तमिला न हिन्दवः॥४ श्रीचिदम्बरनटाधिनायका-ङ्घ्रिप्रसूनरसलुब्धषट्पदाः।द्राविडास्त्रिदशवाग्विशारदाश्चित्रमत्र तमिला न हिन्दवः॥५ श्रीघटोद्भवमुनीन्द्रनिर्मितंशब्दशास्त्रमवलम्ब्य पूर्वतः।जल्पने तमिलभाषया रताश्चित्रमत्र तमिला न

On Śarat PūrṇimāOn Śarat Pūrṇimā



रूपं ते रतिनाथबाणनिहता ज्योतिर्विदो गोचरंसौन्दर्यं कवयश्च लाञ्छनमहो पश्यन्ति दोषेक्षणाः।वीक्षन्ते च खगोलशास्त्रनिपुणाः शोधस्थलं त्वद्वपुःशम्भोर्मस्तकभूषणं सितरुचे मत्वा भजे त्वामहम्॥१ कामदेव के बाणों से आहत हुए जन आपके रूप को, ज्योतिषी आपके गोचर