Author: Kushagra Aniket

Born and raised in Bihar, Kushagra Aniket is currently an economic and management consultant based in New York, U.S.A. Kushagra graduated summa cum laude (highest honors) from Cornell University as a Tata Scholar with degrees in economics, mathematics, and statistics. He completed an MBA in finance with Dean's Honors from Columbia University in New York. He has received multiple awards in both India and the U.S. for his writings in poetry as well as prose that span three languages: English, Hindi, and Sanskrit. He is also a Sangeet Visharada in Hindustani vocal music.

The Waves of Supreme BlissThe Waves of Supreme Bliss



परमानन्दलहरी- किमानन्दो नाम प्रभवति कुतः केन विधिनाकदाचित् केषाञ्चित् कथमनुभवस्यैकविषयः।इति प्रश्ने मातर्मम समुदिते चित्तपटलेस्तवारम्भो जातस्तव च परमानन्दलहरि॥१ न मे चक्षुर्दिव्यं न च समवलम्बोऽपि तपसांन विज्ञानस्तम्भः पुनरपि न भक्तिर्दृढतरा।परं दृष्टा स्थित्वा तव

An Ashtapadi on Shiva’s DanceAn Ashtapadi on Shiva’s Dance



शिवताण्डवतालिका- (अस्मिन् पुस्तके शिवताण्डवस्तोत्रस्य मदीयः समवृत्तपद्यानुवादः प्रकाशिता।) प्रशस्तिरूपा अष्टपदी प्रस्तूयते- (अष्टपदी – १६/यति/१२।प्रथमवारमेका अष्टपदी रचिता मया।बुधजनकृपाकटाक्षमपेक्ष्यते।) शिवताण्डवतालिकानिनादः।देवभूतगणनन्दिकरस्थल-समुदितकलकलनादः॥१ ध्वनिततुमुलरवविलसितपरिकर-विलुलितगिरिकैलासः।विविधवाक्कुसुमसुरभिविनोदित-नगपतिसुतानिवासः॥२ निनदितडिण्डिमभेरिपटहमधु-वीणाशङ्खमृदङ्गः।संस्कृताङ्ग्लनिजराष्ट्रभारती-स्वरितमहानटरङ्गः॥३ प्रमुदितसुतवरगजमुखषण्मुख-मृदुपदयोजनघोषः।सहितयक्षगन्धर्वसिद्धमुनि-भृङ्गिशृङ्गिनिर्घोषः॥४ क्वणितपादतलनूपुरसमुदय-चलितचराचरलोकः।धिमितिधिन्धिमितिमुरजवरध्वनि-विगलितनतजनशोकः॥५ विजितमदनरथगतिघनकानन-सुविहितदिव्यविलासः।प्रेतभूतवेतालयोगिनी-वलयितमृडमुखहासः॥६ स्रुतरजनीकरशीतलशीकर-शमितशम्भुगलदेशः।उदिततडिच्छवितिमिरसमावृत-सजलजलदपरिवेषः॥७ प्रसृतरसिकजनचित्ततरङ्गित-शिवपदपरमानन्दः।विनतकुशाग्रकविप्रतिवेदित-सहृदयनित्यानन्दः॥८

Sri Shiva Tandava Stotra: A Hindi Verse TranslationSri Shiva Tandava Stotra: A Hindi Verse Translation



श्रीशिवताण्डवानुगामिनी (श्रीशिवताण्डवस्तोत्र का हिन्दी समवृत्त-पद्यानुवाद) जटा-अरण्य में प्रवाहमान गङ्गधार सेपवित्र कण्ठ में भुजङ्ग की विशाल माल ले।डमड्डमन्-निनाद-मण्डित-प्रचण्ड-ताण्डव-प्रसारते महेश वे हमें शिवत्व दान दें॥१ जटा-कड़ाह में प्रवेग से अमर्त्य-निर्झरीविलोल चञ्चलोर्मि-सी लता

Poetic Response to Audrey Truschke of Rutgers UniversityPoetic Response to Audrey Truschke of Rutgers University



तमिला न हिन्दवः? आदिशङ्करमठाभिपालिताःपाण्ड्यचोलनृपवंशशासिताः।भक्तिमार्गजनिभूमिसम्भवाश्चित्रमत्र तमिला न हिन्दवः॥१ शैववैष्णवमतानुरागिणःशाक्तपीठपरमानुयायिनः।जानकीदयितसेतुचारिणश्चित्रमत्र तमिला न हिन्दवः॥२ रङ्गनाथचरणाब्जसन्नताविश्वनाथपुरतीर्थगामिनः।दिव्यदेशभुवनाधिवासिनश्चित्रमत्र तमिला न हिन्दवः॥३ संस्कृताध्ययनशीलकोविदावेदपाठपठनादिनिष्ठिताः।रामनामनिरताश्च धार्मिकाश्चित्रमत्र तमिला न हिन्दवः॥४ श्रीचिदम्बरनटाधिनायका-ङ्घ्रिप्रसूनरसलुब्धषट्पदाः।द्राविडास्त्रिदशवाग्विशारदाश्चित्रमत्र तमिला न हिन्दवः॥५ श्रीघटोद्भवमुनीन्द्रनिर्मितंशब्दशास्त्रमवलम्ब्य पूर्वतः।जल्पने तमिलभाषया रताश्चित्रमत्र तमिला न

On Śarat PūrṇimāOn Śarat Pūrṇimā



रूपं ते रतिनाथबाणनिहता ज्योतिर्विदो गोचरंसौन्दर्यं कवयश्च लाञ्छनमहो पश्यन्ति दोषेक्षणाः।वीक्षन्ते च खगोलशास्त्रनिपुणाः शोधस्थलं त्वद्वपुःशम्भोर्मस्तकभूषणं सितरुचे मत्वा भजे त्वामहम्॥१ कामदेव के बाणों से आहत हुए जन आपके रूप को, ज्योतिषी आपके गोचर

A Sanskrit Aarati for the DeviA Sanskrit Aarati for the Devi



देव्या आरात्रिकम् जयतु परा शक्तिः, जननि! जयतु परा शक्तिःतव चरणयोः सदा मे भवतु स्थिरा भक्तिःजयतु परा शक्तिः! (ध्रुवपदम्) श्रीविश्वेशविलासिनि श्रीपतिशक्तिपरे (जननि)श्रीवल्लभहृदयेश्वरि श्रीसौभाग्यवरे!जयतु परा शक्तिः! भैरवि दैत्यभयङ्करि भूतवेतालवृते (जननि)जय भवभवनभवानि शङ्करवामगते!जयतु

Pearls of verses on the DeviPearls of verses on the Devi



देवीसूक्तिमुक्तावली। नमश्चण्डिकायै॥ शरदागमे धरणीधरेन्द्रसुतापदाम्बुजसेवनान्निजलक्ष्यसाधनकर्मठः परिहाय भोगमनोरथम्।परमार्थचिन्तनतत्परो गिरिजाप्रदर्शितवीथिकांतपसा व्रजेद्विविधावरोधशिलां विभेद्य निरन्तरम्॥१ विबुधेशदिनेशनिशेशनुतं परमेशगणेशरमेशनुतंधरणीधरराजसुते सततं तव नौमि कृपामयि पादयुगम्।अपगाजलधौतविशुद्धपदं मलयाचलचन्दनलेपयुतंवनकण्टकविद्धपदं मृदुलं तव नौमि तपस्विनि पादयुगम्॥२ नवपद्ममृणालसुकोमलपाणिपुटे खरचण्डबलं त्रिशिखंशवभूमिविभूतिविलेपितभीमतनौ मणिमालकपालयुगम्।शिवचारणभूतपिशाचविहारविनोदितमञ्जुमुखं सुभगंतव देवि विरूपसुरूपमयीच्छविरेव शिवे हरतादशिवम्॥३

A Hundred Verses Dedicated to Devi Sarasvati (In Progress)A Hundred Verses Dedicated to Devi Sarasvati (In Progress)



श्रीशारदाशतकम् यां देवीं मुनयो वदन्ति परमं सच्चित्सुखं निर्जरंवाग्देवीं कवयश्च शुद्धमनसा भक्तादयश्चण्डिकाम्।गीर्वाणाः सुरभारतीं नृपतयो लक्ष्मीं च यां देवतांवाणी मे वदने सदा वसतु सा विद्याप्रदा शारदा॥१ जिस देवी को ऋषि सच्चिदानंद परब्रह्म,