Month: February 2022

ārakṣaṇavaibhavamārakṣaṇavaibhavam



आरक्षणवैभवम् अनारक्षितलोकानामेका या प्रतिपालिका।कराभ्यां वृत्तिदात्रीं तां मेधां देवीमुपास्महे॥1 यत्रारक्षणरक्षिताः प्रतिपदं मेधाविहीना बलात्तत्रारक्षणभक्षिताः प्रतिपदं राज्येन मेधाविनः।साम्यव्याजहृताधिकारजनता यत्रास्ति तूष्णीं स्थितातद्दुःशासनपद्धतिं वयमहो सोढुं समर्थाः कथम्॥2 आरक्षणं कलौ कश्चिच्चिन्तामणिर् विधीयतेविगुणा यस्य संसर्गाद् भवन्ति गुणिनः

VāṇīprasādaḥVāṇīprasādaḥ



The following verses form the introductory portion of my शिवकुटुम्बशतकम्, a collection of 100 verses on Bhagavan Shiva and his divine family: वाणीप्रसादः मिथ्याप्रलापकलुषेण मुखे कवीनांवस्त्रं सरस्वति सितं मलिनायते ते।वासांसि

The Dance of KālīThe Dance of Kālī



कालिकाताण्डवस्तोत्रम् (पञ्चचामरवृत्ते) कपर्दजालमध्यबद्धभोगिलोकसञ्चयंप्रदीप्तभाललोललोचनानले महाहवे।जगत्क्षयक्षणे महामृदङ्गतालनर्तकीजुहाव कालिका तनोतु सा विरागसम्पदम्॥ संसार के विनाश के समय महायज्ञ में जिन्होंने अपनी जटाओं के जाल के मध्य बँधे भोगियों के लोकों के सञ्चय को