Month: October 2021

ब्ला ब्ला ब्लेतिब्ला ब्ला ब्लेति



ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने । सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने    शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥ —–

Kāvyacaurāya te Namaḥ: Salutations to the Poetry ThievesKāvyacaurāya te Namaḥ: Salutations to the Poetry Thieves



काव्यचौराय ते नमः। कश्चिच्चोरयतीह वित्तमपरो धान्यं भुवं काञ्चनंमानं गौरवशालिनां हरति वा दुष्टः सतां साधुताम्।सर्वस्वं यमकिङ्करस् तनुभृतां देहान्तकालागतःक्षन्तव्यः करुणामयेन सकलो नो काव्यचौरो मया॥१ अदत्तानामुपादानं दशास्यप्रथमं शिरः।एकास्याय दशास्याय काव्यचौराय ते नमः॥२ रावणो

Mana se Rāma? (Hindi Poem)Mana se Rāma? (Hindi Poem)



मन से राम? मन के रावण बहुत जलाए,बाहर के रिपु मारो तो।मन से राम बने बैठे होबाहर का रण तारो तो। मन में बंद किए रघुवर कोमन्दिर में बैठाओ तो।बहुत

ते हि मे दिवसा गताःते हि मे दिवसा गताः



मम कोशे कञ्चुकस्य मध्वाशैः पृथुलीकृते ।   मित्रैस्संपीड्यमानस्य तानदत्वा प्रधावतः॥ जनन्यामाह्वयन्त्यां मां दुग्धपानाय नैकशः। गोलीक्रीडानिमग्नस्य रुष्टां तां कुर्वतो तदा ॥ ममानुकुर्वतस्तातं वदनक्षौरकर्मणि । फेनदिग्धमुखस्यापहसितस्याम्बया भृशम् ॥ भ्रात्रा जितस्य क्रीडायां रुदतोऽश्रूणि मुञ्चतः।

Setubandhana (Hindi Poem)Setubandhana (Hindi Poem)



सेतुबन्धन यदा यदा हि काव्येषु विरतिर्जायते मयि।तदा राम तवाख्यानं स्मरन् स्वस्थो भवाम्यहम्॥ महासागर के तट के निकट खड़ी है वानर सेना वीर,सभी इस जटिल प्रश्न में निरत, तरें कैसे जलधि

अश्वधाटीअश्वधाटी



योगस्थितस्तदपि भोगस्थितोऽस्तु भवरोगस्थितोऽपि रसिकस्त्यागस्थितोऽस्तु रतिरागस्थितोऽस्तु हतभागस्सभासु सुहृदाम्।कान्तारतस्तदपि कान्तारतश्चलतु चिन्तां विहाय मनसाधाटीस्थितोऽस्तु सुरवाटीस्थितोऽस्तु परिपाटीं कविस्त्यजतु न॥ “चाहे योग में स्थित हो अथवा भोग में स्थित हो, अथवा संसार रूपी रोग से

Who’s to blame? को दोषी?Who’s to blame? को दोषी?



को दोषी? अरक्षितारं राजानं बलिषड्भागहारिणम् ।तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥ (महाभारतम्) त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः।आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥ (श्रीमद्वालमीकीयरामायणम्) द्रुमद्यथामं प्रचिनोति यः फलंस हन्ति बीजं न रसं

Rakṣaṇīyāstu HindavaḥRakṣaṇīyāstu Hindavaḥ



रक्षणीयास्तु हिन्दवः अस्माकं भारतं राष्ट्रं यस्य धर्मः सनातनः।इदानीमैक्यभावेन हिन्दुस्थानं समुच्यते॥1 यत्र यत्र स्वदेशेऽस्मिन् हिन्दूनां पतनं भवेत्।आरभ्यते हि देशस्य तत्र तत्र विभाजनम्॥2 यत्र सङ्ख्याबलं हिन्दोः संज्ञाबलं च मानसे।तत्र खण्डयितुं राष्ट्रं शक्नुवन्ति

नवरात्रोत्सवःनवरात्रोत्सवः



आश्विनशुक्ल प्रतिपदा गुरुवार०७_१०_२०२१ नवरात्रारम्भ_प्रथमदिवस जय_जगज्जननी ✍️ #हमारीश्लोकरचना© 🛕#शार्दूलविक्रीडितम्छन्दः🛕 शूलैके कमलं परे धृतकरांश्रीशैलपुत्रीं सतीं,चन्द्रार्धाकृतशेखरां सुनयनांमेनासुतां पार्वतीम्।कल्याणीं सुरगर्वभञ्जनकरीं वृष्णौनिविष्टां शुभां,तां देवीं परमेश्वरीं भगवतींभक्त्या तु वन्दामहे॥१॥ अर्थात् : अपने एक हाथ में त्रिशूल