Month: November 2021

Prabho dehi śaktimPrabho dehi śaktim



The following 14 verses form the concluding portion of my नैष्काम्यशतकम्, which is a collection of 100 verses on detachment: प्रभो देहि शक्तिम्! महामोहसन्देहसन्दोहमध्येमहाज्ञानघोरान्धकारे रजन्याम्।समुद्धर्तुमात्मानमेवात्मना मेप्रभो देहि शक्तिं विभो देहि

How can we enrich Sanskrit?How can we enrich Sanskrit?



कुतः संस्कृतं धन्यमस्माभिरस्तु? कथं दातुकामा भवेयुर्जना येऋणान्नैव मुक्ता ऋषीणां हि पूर्वम्।वयं संस्कृतेनैव धन्याः पृथिव्यांकुतः संस्कृतं धन्यमस्माभिरस्तु॥1 “How can those who haven’t previously paid the debt of Rishis, wish to donate?

आयाहि बन्धोआयाहि बन्धो



आयाहि बन्धो त्वरितमृदुपद्भ्यां त्वमायाहि बन्धो दौवारिको नास्त्यनावृतं द्वारम् ॥ १ ॥ आगच्छ निःस्वनं स्वागतं ते स्यात् प्रतीक्षा मदीया सफलं भवेद्द्राक् ॥ २ ॥ बालस्य निद्रेव तूर्णमायाहि आगच्छ मेघवत् गर्जनं मा

किंवर्षीयः कवे त्वम्?किंवर्षीयः कवे त्वम्?



  “किंवर्षीयः कवे त्वं जरठ वद” “मयास्योत्तरं नोक्तपूर्वम्” “अस्तु, प्रश्नोऽपरो मे, कविवर कतिकृत्वो धरा कर्मनिष्ठा । आ त्वज्जन्मात् स्वमार्गे दिनकरमभितः सञ्चचालेति”  “बाढम्, श्लोकेऽस्मिन्नुच्यमाने गणय शितमते योजितान्यक्षराणि” ॥ _ _ _

रमा एकादशीरमा एकादशी



नमोनारायण सुप्रभातम् कार्तिक एकादशी सोमवार_01_11_2021 रमा एकादशी #गोवत्सद्वादशी ✍️ #हमारीश्लोकरचना© 🛕 #पञचचामरंवृत्तम् 🛕 सुपीतवस्त्रशोभितंसुनीलवर्णसुन्दरं,महेन्द्रगर्वभञ्जनंमुरादिदैत्यमर्दनम्।कृपाकरं दयाकरंसुभक्तलोकरक्षकं,नमामि रुक्मिणीपतिंसदा च कृष्णमोहनम्॥ अर्थात् : सुन्दर पीले वस्त्रों से सुसज्जित; सुन्दर नील वर्ण वाले; इन्द्र