Month: August 2021

नर्मदास्रग्विणीनर्मदास्रग्विणी



आम्रकूटात् स्खलन्ती कटौ भारतेकोटिलिङ्गं समर्च्य स्वकूलेषु या।शभ्भुपादाब्जरेणुं शिरोधारिणीपातु सा वः सदा शर्मदा नर्मदा॥1 जो भारत के कटिप्रदेश में अमरकंटक (आम्रकूट) से निकल, अपने तटों पर करोड़ों बाण लिंगों की अर्चना

सुवर्णत्वम् – On Gold in Olympicsसुवर्णत्वम् – On Gold in Olympics



यथा यथा सुदूरं सः नीरजः शक्तिमक्षिपत्। तथा तथा समायातम् निकटं स्वर्णभूषणम् ॥1॥ As Neeraj threw the Spear farther and farther, the golden adornment came closer and closer! On Neeraj winning

अन्योक्तयः-२ एस्. जगन्नाथःअन्योक्तयः-२ एस्. जगन्नाथः



निबिडसुधाढ्यकुसुमद्रुमेष्व्अतिजड, मल्लकलहान् अले !स्थगयसि चेन्न परषट्पदैःकथय करोषि किमुपोषणम् ॥ शुकवदनाद् विगलिते फलेमुदित इवासि किल मूषिक !नभसि न काकमभिवीक्षसेकृतडयनं सुविहितस्मितम् ॥ खरनखरैर्निशितदन्तकैर् द्रुतगतिभी रभसलङ्घनैः।यदि हरिणो झटिति गृह्यते कथय हरे किमिदमद्भुतम् ॥

चतस्रः अन्योक्तयःचतस्रः अन्योक्तयः



कस्मिंश्चिद्दिने नजसलगेति छन्दोगतिरकस्मान्मयि स्फुरिता।तस्या नामधेयं “निजशीलिका” इति विहितं, लक्षणं च “नजसलगेन निजशीलिका” इति कृतम्। तस्यां निबद्धाश्चतस्रः अन्योक्तयोऽत्र दत्ताः। चतस्रः अन्योक्तयःएस्.जगन्नाथः १.वनभुवि हिंस्रदरजन्मभू-रवभवदम्भ, तव केसरिन् !भवति किमुग्रमहिषव्रज-स्फुरदुरुशृङ्गवलनैर्भयम् ? २.चटुलशरीर, कुरुतः स्फुटंबहुलभयेन

महाभारतशिक्षापञ्चकम्महाभारतशिक्षापञ्चकम्



धर्मोपदेशको राजा विप्राः शस्त्रोपधारिणः।लोकास्तत्र प्रवर्धन्ते युध्यन्ते च परस्परम्॥१ जन्मनान्धो नृपो यत्र राज्ञी स्वेच्छान्धचारिणी।बधिरा बाला बली शत्रुस्तत्र नाशो न संशयः॥२ न्यासे धर्मो बले धर्मो दण्डे धर्मो धृतस्तथा।येन तद्धृतराष्ट्रस्य राष्ट्रेऽधर्मः समाहितः॥३ हरिर्हरति यच्चित्तं तच्चित्तं सकलं हरेत्।ततः

अभयाभ्यर्थनस्तवःअभयाभ्यर्थनस्तवः



अभयाभ्यर्थनस्तवः वासुदेव जगन्नाथ गोकुलेश कृपानिधे।निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥१ देवकीशोकसिन्धूर्म्यां कंसनक्रोद्धतार्णवे।त्वमेव तरणिः कृष्ण त्वामहं शरणं गतः॥२ त्वमेको गजराजस्य शरण्यो ग्राहदंशतः।निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥३ त्वमेको भुवने

काव्यमौक्तिकपञ्चकम्काव्यमौक्तिकपञ्चकम्



गजे मत्स्ये वराहे च सर्पे सीपे च दर्दुरे।शङ्खे वंशे च यन्न्यस्तं नवमं काव्य-मौक्तिकम्॥१ “What is a pearl? That, which is found in an elephant, fish, boar, snake, oyster, frog, conch,