Month: May 2022

Appreciation for Shri Vatsa Deshraj SharmaAppreciation for Shri Vatsa Deshraj Sharma



श्रीवत्सदेशराजजन्मदिवसे शुभानुशंसनम्- पुण्ये हिमाचले क्षेत्रे कश्चिद् दैवज्ञपण्डितः।देशराजोऽभवद् वत्सो धर्मज्ञो विनयी बुधः॥१ सर्वशास्त्रोपरण्ये यः शार्दूल इव निर्भयः।सन्ततं चरति प्राज्ञो गुरोराज्ञाप्रसादतः॥२ प्रवासी ब्राह्मणो वन्द्यो देशदेशाटने रतः।यत्र यत्र स संयाति विद्वद्भिस्तत्र पूज्यते॥३ पौरोहित्ये

प्रलय-याचनाप्रलय-याचना



प्रलय नहीं यदि आज हुआ तो और प्रलय कब होगा?शिव-द्रोही रिपुओं का, भगवन्! यहाँ विलय कब होगा?बह निकलेगा झञ्झानिल कब, ज्वालामुख फूटेगा?कब अघ के इस आडम्बर का नभ-वितान टूटेगा?कब साम्वर्त्तक-मेघ

śrīśaṅkarapañcadaśīśrīśaṅkarapañcadaśī



श्रीशङ्करपञ्चदशी गुरुस्त्वं शिवस्त्वं परश्चापरस्त्वंभवस्त्वं भवच्छेदने तत्परस्त्वम्।जगद्देशिकस्त्वं जगत्पारगस्त्वंस्तुतिं केन भावेन तेऽहं करिष्ये?॥१ जगत्सत्यवद् भासते यावदेतत्त्वमेवासि नाथो हि तावन्मदीयः।मयि स्वप्नवत् कल्पितं चेत् समस्तंत्वमेवासि योऽहं किमन्यं स्तवानि?॥२  अगम्योऽसि वाचेति विज्ञाय सर्वेतथापि स्तुवन्ति प्रियैः

भावपूर्ण-श्रद्धाञ्जलिःभावपूर्ण-श्रद्धाञ्जलिः



यद्यपि संस्कृत में रुचि मुझे बाल्यकाल से रही है, तथापि इसमें अर्वाचीन लेखन भी होता है – इसका मुझे ज्ञान नहीं था। अन्य विषयों में व्यस्त रहने के कारण अधिक

On InflationOn Inflation



अमेरिकायां महती मुद्रास्फीतिः- (प्रथमो भागः) आयस्यार्धं ददति पुरुषाः सर्वकारस्य कोशेतस्मादर्धं भवति वपुषो भोग्यमेवावशिष्टम्।मुद्रास्फीतिर् हरति तदपि स्वार्जितं तत्प्रसह्यप्राणानां नः किमपरमिह व्यय्यते धारणाय॥१  “लोग अपनी आय का आधा भाग सरकार के कोश

A Poetic ConversationA Poetic Conversation



काव्यसंवादः – अनिकेतकुशाग्रकविमित्राय— महाचार्य्यः मनतोषः भट्टाचार्यः- कुशाग्रोऽनिकेतः कवीनां नवीनस्-स गीर्वाणवाण्या सुरम्यं सुपद्यम्।लिखित्वा समेषां बुधानां मनःसुसभायाञ्च राराज्यते काव्यकर्ता।।१।। अनेकं सुकाव्यं कवीनां सभायांस देशे विदेशे पठित्वा सदैव।विशिष्टासनञ्चाशु लब्ध्वा समेषांप्रधानः कविस्संशयो नास्ति केषाम्।।२।।