Month: April 2022

प्रहेलिका-११प्रहेलिका-११



परस्परं द्वादशकन्दुका इमे दिशन्ति बिम्बप्रतिबम्बभावनाम् । १ परन्तु कोऽप्येकतरस्तु विद्यते ऽन्येभ्यः गुरुर्वा लघुरित्युदीरितम् ॥२ कार्यं त्रिरेवात्र तुलाधिरोहणं न दीयते मुद्रितभारमापकः  ॥३ अहं यथात्वावृणवं तिलोत्तमे तथैव कान्ते वृणु भिन्नकन्दुकम्॥४ —-

प्रहेलिका-१०प्रहेलिका-१०



प्रहेलिका-१० कन्दुका नव सन्त्यत्र रूपे वर्णे समाः परम् ।१ भारे न्यूनस्त्वेकतरः तोलनाद्व्रियते सदा ॥२ विना मुद्रित भारान्स्ते तुलायन्त्रं तु दीयते ।३ कथं द्विः तोलयित्वार्ये वृणुषे न्यूनकन्दुकम् ॥४ —-

प्रहेलिका_९प्रहेलिका_९



प्रहेलिका-९ तैलं क्रेतुं विपणिमगमत् कश्चिदन्येन सार्धं । १ विक्रेतारं “ तव कति सखे लीटराः सन्ति भाण्डे?”।२ पप्रच्छेत्थं स सपदि “चतुर्विंशतिः केवलं भोः।३ कापेक्षा ते कति तव सुहृदः ब्रूहि मामि”त्यवादीत् ॥४ “वाञ्छाष्टावेव मम सुहृदः

A Birthday GiftA Birthday Gift



जन्मदिवसोपहार-वृत्तान्तः- दत्तं जन्मदिने मेऽद्य यावनं मद्यभाजनम्।अप्रशस्तमिदं धर्म्यैरित्यविज्ञाय केनचित्॥१ सेव्या न धार्मिकैर् नूनं वारुणी कमलानुजा।उपहारोऽपि सम्मान्यः प्रीत्याऽनीतो हितैषिणा॥२ त्रिशतेन तु तत्क्रीतं महार्हं मद्यभाजनम्।पापभारान्न रोचन्ते सुराविक्रीणनक्रियाः॥३ न त्यक्तव्यं न पातव्यं न विक्रेतव्यमेव

प्रहेलिका ८प्रहेलिका ८



प्रहेलिका-८ कस्यचित्  दुग्धविक्रेतुरासन्  वै  ग्राहकास्त्रयः  ।       एकैकस्मै  प्रदातव्याः चत्वारो लीटराः  प्रगे  ॥१॥ आस्तां  तस्य  सकाशे द्वे  भिन्ने  मापनभाजने  ।  माति  त्रीन्  लीटरानेकमन्यं  लीटरपञ्चकम् ॥२॥ नोपयुज्यान्यपात्राणि  कथं  वितरणं  भवेत्  ।

प्रहेलिका-७प्रहेलिका-७



प्रहेलिका-७  कृषीवलः कश्चन तर्तुमैच्छन्नदीं तरण्या यवपूर्णकुम्भं बिडालमेकं मृदुलं कपोतं सहात्मना  नेतुमथ प्रयेते ॥ नौका क्षमासीत् कृषकेण सार्धं वस्त्वेकमेवोत्तरणे हि वोढुम् । कुत्रापि तिष्ठेन्न यवो बिडालो कपोतसङ्गे कृषकेऽनुपस्थिते ॥ कृशीवलः काङ्क्षति

प्रहेलिका-६प्रहेलिका-६



प्रहेलिका-६ गृहस्थो भार्याचाप्रतिमसुखदं पुत्रयुगलं तरण्या तेरुस्ते शुनकसहिताः स्वच्छसरितम् । किलोग्राम्मान् षष्टिं वहति हि नौका न तदधिकम् अहो पत्न्याः पत्युः च स भवति भारो न सुकरः ॥ पितुर्भारस्यार्धः भवति यदि भारः लघुतनोः सुतस्येकैकस्य

मानकपरिभाषामानकपरिभाषा



मानकपरिभाषा पैसा हि मुद्रा नवभारतेऽस्मिन् तासां शतं रूप्यकनाम धत्ते । भारस्य मानं खलु सर्वकारेणाङ्गीकृतं ग्राम्म इति प्रसिद्धम् । ग्राम्माभिधानां यदि चेत् सहस्रं केजी किलोग्राम्म इति ब्रुवन्ति । तेषां  शतं  क्विंटलनाम