One-verse Ramayanas



एकश्लोकिरामायणसङ्ग्रहः-

प्रसिद्धः-

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।
वालेर्निर्दलनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्॥१

(रामकर्णामृतम्)

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।
योगी शान्तिसमायुक्त आत्मारामो विराजते॥२

(श्रीमच्छङ्कराचार्यप्रणीत आत्मबोधः)

देवान् सान्त्वयते भुवि प्रभवते शैवं धनुर्भञ्जते
सीतामुद्वहते जनान् रमयते पित्रे वनं गच्छते।
साधून्मोचयते कपीन् सुखयते लङ्केश्वरं संघ्नते
भक्तान्नन्दयते दशोद्यमकृते रामाय तस्मै नमः॥३

(श्रीनित्यानन्दमिश्रः)

रामो दाशरथिर्जगाम विपिनं सत्यं पितू रक्षयन्
भार्यामस्य जहार राक्षसपती रामेण चासौ हतः।
वृत्तं वस्तुत एददेव कविभिर्नानाप्रबन्धैर्मुहु-
र्विस्तारं गमितं तथा प्रगुणितं जातं च रामायणम्॥४

(प्रो॰राधावल्लभत्रिपाठी)

आदौ कोशलधाम्नि मन्थरमतिर् धर्मच्युता मन्थरा
कैकेयी कपटोन्मुखा रघुपतिर् दत्ताटवीशासनः।
पौलस्त्येन हृता ततो जनकजा निद्रां गते स्वानुजे
रक्षोवंशविमर्दनं च विहितं सूत्रेण ते शारदे॥५

प्रादुर्भावो मुरारेर्दशरथसदने चापभङ्गो विवाहो
वैदेह्याश्चापहारो विजनवनतले वानराधीशमैत्री।
वालेर्नाशः प्रदाहो दशवदनपुरः सेतुबन्धः समुद्रे
रक्षोध्वंसश्च सङ्ख्ये नृपजनकसुतासङ्गमो राज्यलाभः॥६

(कुशाग्रानिकेतः)

1 thought on “One-verse Ramayanas”

  1. Many congratulations . भगवच्छ्रीरामो वो भद्रं पुष्णातु ।
    🙏🏻

Leave a Reply

Your email address will not be published.

Related Post