śrībhārateśvarīstotram



श्रीभारतेश्वरीस्तोत्रम्

(श्रीमहिषासुरमर्दिनीस्तोत्रवत्)

अयि गिरिराजकिरीटविभूषिणि वारिधिसेवितधौतपदे
जनगणमानसधामविहारिणि काननशैलविहाररते।
मुनिवरवन्दितसैन्यसुरक्षितदैन्यनिवारिणि पुण्यधरे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि देवनुते॥१

अयि नवकेशरकुङ्कुमरञ्जितदीप्तसमुन्नतभालधरे
सुरतटिनीजलमौक्तिकहारसुशोभितकम्बुककण्ठतले।
सुरभितपुष्पपरागपरिष्कृतपुष्करपल्लवपुञ्जपटे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि वीरनुते॥२

अयि यतियोगविवर्धिनि भोगविधायिनि लौकिकरोगहरे
त्रिविधसमीरणवेल्लितवैदिकहोमजधूमसुवासरते।
प्रतिकणिकालयवासरते सुविकासरते मृदुहासरते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि लोकनुते॥३

अयि रघुवंशशिरोमणिपार्थिवपालितशाश्वतराष्ट्रधरे
यदुकुलनाथकरच्युतमञ्जुलगोरसपानरसज्ञवरे।
कुरुकुलसंयुगशौर्ययशोगुणसङ्घमहास्वनगानरते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि भूपनुते॥४

अयि कमलापतिपादसरोजरजोलवमण्डिततीर्थधरे
शशिधरमौलिनिबद्धसरित्कणसिक्तकृषिस्थलमध्यगते।
अगणितमर्त्यसमुच्चयतारिणि पापनिवारिणि सर्वसहे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सिद्धनुते॥५

अयि पुरपत्तनखेटककाननपर्वतकन्दरवासरते
मुनिगणपर्णकुटीमुपगम्य महीपतिशेखरपीठगते।
शुकपिकवृन्दनिनादरतेऽनिलतालतरङ्गितनृत्यरते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सर्वनुते॥६

अयि कनकाचलशृङ्गनिवासिनि निर्धनवेश्मविलासरते
वसनविहीनविषण्णविलोचनसम्भृतमानविशालबले।
शिशुवदनस्थितकेलिसमुत्थितसोमसुधामयहासरते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि निःस्वनुते॥७

अयि शतकोटिसुतादिकपालिनि लक्षभटाधिपसैन्यधरे
द्विगुणितबाहुधृतोद्धतशस्त्रसुरक्षितदुर्गमदुर्गधरे।
अमितजनाश्रयदानपरे करुणामृतपूरितकुम्भधरे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि विश्वनुते॥८

अयि शुभदे जननि त्रिदशालयराजसमीहितरेणुलते
मिलितविहङ्गमकूजितनिर्जरपूजितमोक्षदतोयलते।
मम जनिभूः पितृभूः प्रियभूः शुचिभूः कृतिभूर् गतिभूर् वसुधे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि पुत्रनुते॥९

अयि कवितावनितान्वितभावगृहस्थमहाकविवंशनुते
सकलकलाप्रतिभापटुतानिधिधन्यमहाकविवंशनुते।
अमरगिरा मुदिते सुपुराणनवीनमहाकविवंशनुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि काव्यनुते॥१०

अयि नववाहनयन्त्रसमुद्भवघर्घरशब्दितराजपथे
ध्वनितमृदङ्गनिनादितशङ्खविरेभितदुन्दुभियुद्धपथे।
बहुनुतिभिः स्तुतिभिर्हुतिभिर् विहिताभ्युदयोत्तमधर्मपथे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि पान्थनुते॥११

अयि विजये विजयस्व जये रणवैरिचमूदलजिष्णुसुते
धृतहरिशावकदन्तगणाकलनोद्धतराजकिशोरसुते।
जितचतुरङ्गसमावृतरङ्गतलास्रपिशङ्गवराङ्गसुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि शूरनुते॥१२

अयि मृगराजमहागजराजसमाजविराजितविन्ध्यनुते
स्थविरजनालयदिव्यशिवालयशुभ्रहिमालयसानुनुते।
मलयजवीजितमेघदलावृतचारुगुहाचलनीलनुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि शैलनुते॥१३

अयि रसिकोत्तमकोविदसत्तमकाव्यकलापविचारमते
सहृदयकोमलचित्तवितानवशीकृतमुग्धकृतार्थमते।
ललितकलागुणभावरसादिविमर्शविनोदितशिष्टमते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि शुद्धमते॥१४

अयि रजनीशरदिन्दुकरामृतबिन्दुविचुम्बितकुन्दरते
घनगहनाटविमध्यतमोञ्जनरञ्जितमञ्जरिकुञ्जगते।
नवकुमुदाकरमुग्धमधुव्रतसेव्यमधुस्मितहासरते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि कान्तिरते॥१५

अयि सुरवागभिमानसमन्वितमानसमेतकुशाग्रनुते
कविकुलबालकसद्व्रतपालकमुक्तनिकेतकुशाग्रनुते।
विविधधराटनशीलकृपाजलपानपिपासुकुशाग्रनुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि बालनुते॥१६

अयि मलयालमकन्नडतेलुगुबङ्गकलिङ्गवचोविनुते
सुतमिलकोङ्कणगुर्जरमैथिलपञ्चनदासमवाग्विनुते।
मणिपुरसन्तलसैन्धवहैन्दवदुर्गमराठबड़ोविनुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सूक्तिरते॥१७

अयि नदवापितडागसरोवरकूपपयोनिधितोयधरे
कलकलनादनिनादितनिर्भरचञ्चलनिर्झरसिक्ततले।
मुनितनयादिनकृत्तनयाभवकृत्तनयाजलसङ्गधरे
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सिन्धुनुते॥१८

अयि भवहारिपुरारिजटागृहचारिसुमङ्गलकारियुते
हरिपदपद्मरजोऽभ्यनुहारिनगेन्द्रगुहाश्मविदारियुते।
दुरितगणारिजनाखिलकल्मषहारितरङ्गविहारियुते
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि वारियुते॥१८

(सर्वे गङ्गाजलस्य विशेषणशब्दाः)

इह विरमामि रमे! प्रणमामि, रमे तव कीर्तिनिकुञ्जवने
यदि न जपामि सुनाम, न यामि शमं, कथयाम्यनृतं न शिवे।
अयि रसनाबलमेव दयामयि देहि च मे चरतो भुवने
जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि भक्तनुते॥२०

इति कुशाग्रविरचितं श्रीभारतेश्वरीस्तोत्रं सम्पूर्णम्॥

3 thought on “śrībhārateśvarīstotram”

  1. भारत माता का इतना सुंदर महिमागान कभी नहीं पढ़ा। आपका भारतेश्वरीस्तोत्र पढ़ कर गौरवान्वित हुआ। कवित्व और शैली की जितनी प्रशंसा की जाए कम ही होगी। इसका गान फैलता ही जाए यही ईश्वर से प्रार्थना करता हूँ। कंठस्थ करना मेरा अगला काम होगा। आप की लेखनी पर मां सरस्वती की कृपा बनी रहे यही प्रार्थना है।

Leave a Reply

Your email address will not be published.

Related Post