Day: October 2, 2021

श्लोको मूकत्त्वमेत्यहोश्लोको मूकत्त्वमेत्यहो



अतो कर्षति वाग्देवी विवक्षेतो विकर्षति । कर्षणैर्नोदनैः त्रस्तः श्लोकः मूकत्वमेत्यहो॥   Goddess of Words pulls that way, Intent pulls this way. The verse tired of pulls and pushes goes silent,

Sūrya Suprabhātam (Part 5)Sūrya Suprabhātam (Part 5)



-श्रीसूर्यसुप्रभातम्- -पञ्चमं प्रभातम्- (मङ्गलाशासनप्रभातम्) कमलाकरमित्र विचित्ररुचेरजनीपतिपालक पुण्यशुचे।जनपावन पावकरश्मिनिधेविजयी भव देव कृपाजलधे॥१ भवतापनिवारण विश्वपतेजगदादिनिधान पुराणकवे।उडुलोकमणे रघुवंशगुरोविजयी भव भास्कर देव रवे॥२ हरिरूप अनन्तभुजङ्गपतेहररुप विलोलकुरङ्गधर।अदितिप्रभवाच्युतसोदर हेविजयी भव सूर दिवाकर हे॥३ सकलार्थविवेचनदायक हेगणितादिविधानविधायक हे।हरिदश्व