Day: October 3, 2021

Saṃskṛtamuktāhāraḥ: On the free word order in SanskritSaṃskṛtamuktāhāraḥ: On the free word order in Sanskrit



संस्कृतमुक्ताहारः On the free word order in Sanskrit: न क्रमेणैव लावण्यं मुक्तानां गुम्फने स्रजि।यत्रेष्टं तत आरभ्य पूर्णत्वं समवाप्नुयात्॥ “A necklace does not acquire its beauty merely by the order in

पत्नीताडनम्पत्नीताडनम्



पत्नीताडनम् चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत्। कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका   ॥ १ ॥ दूरादागतमाननाङ्कितमुदा द्वार्येव संपृच्छति क्लान्तः किम् सफलः श्रमः पिबसि किंचात्सीति

Vaiyākaraṇa-kautukam: Verses on the play of grammariansVaiyākaraṇa-kautukam: Verses on the play of grammarians



वैयाकरणकौतुकम् निधानं सर्वधर्माणां विधानं सर्वकर्मणाम्।प्रधानं सर्वभाषाणां संस्कृतं तन्नमाम्यहम्॥१ I bow to the Sanskrit language, which is the abode of all Dharmas, the ordainer of all actions, and the foremost among

लक्ष्मीस्तवनम्: A Poet’s Prayer to Lakshmiलक्ष्मीस्तवनम्: A Poet’s Prayer to Lakshmi



लक्ष्मीं भजे। “संहिता कृष्णरूपाऽस्ति लक्ष्मीरूपाऽस्ति शाब्दिकी” (लक्ष्मीनारायणसंहिता) लक्ष्मीं भजन्ति कवयो यदि नैव बन्धोदोषोऽस्ति तत्र मम कोऽपि न निश्चितेन।नारायणस्य हृदयाङ्गनवल्लरीं तांमत्वा नमामि कमलां धनकुम्भहस्ताम्॥१ हे मित्र, यदि कविगण लक्ष्मी का भजन