Author: स्वामी सुबोधानन्द सरस्वती

वयं संन्यस्त साधवः। अतिसरलरीत्या भक्तिमय श्लोकरचनाः कुर्मः। अत्रस्थान्यसारस्वतसम्पत्सम्पन्नकवयः सहृदयेन अस्मान्नाद्रियन्त इति आशास्महे।

निर्जला एकादशीनिर्जला एकादशी



जयश्रीमन्नारायण सुप्रभातम् ज्येष्ठ_शुक्लैकादशी शुक्रवार१०जून_२०२२ निर्जला भैमी एकादशी ✍️ हमारी श्लोकरचना© 🛕अनुष्टुप् छन्दः🛕श्रीपतिं श्रीमहाविष्णुं,श्रीनिवासं च श्रीनिधिम्।वन्देऽहं श्रीकरं श्रीशं,श्रीकृष्णं श्रीहरिं सदा॥९२॥ अर्थात् : समुद्र मन्थन से समुद्भूत, जगज्जननी लक्ष्मी माताजी द्वारा पति

रमा एकादशीरमा एकादशी



नमोनारायण सुप्रभातम् कार्तिक एकादशी सोमवार_01_11_2021 रमा एकादशी #गोवत्सद्वादशी ✍️ #हमारीश्लोकरचना© 🛕 #पञचचामरंवृत्तम् 🛕 सुपीतवस्त्रशोभितंसुनीलवर्णसुन्दरं,महेन्द्रगर्वभञ्जनंमुरादिदैत्यमर्दनम्।कृपाकरं दयाकरंसुभक्तलोकरक्षकं,नमामि रुक्मिणीपतिंसदा च कृष्णमोहनम्॥ अर्थात् : सुन्दर पीले वस्त्रों से सुसज्जित; सुन्दर नील वर्ण वाले; इन्द्र

नवरात्रोत्सवःनवरात्रोत्सवः



आश्विनशुक्ल प्रतिपदा गुरुवार०७_१०_२०२१ नवरात्रारम्भ_प्रथमदिवस जय_जगज्जननी ✍️ #हमारीश्लोकरचना© 🛕#शार्दूलविक्रीडितम्छन्दः🛕 शूलैके कमलं परे धृतकरांश्रीशैलपुत्रीं सतीं,चन्द्रार्धाकृतशेखरां सुनयनांमेनासुतां पार्वतीम्।कल्याणीं सुरगर्वभञ्जनकरीं वृष्णौनिविष्टां शुभां,तां देवीं परमेश्वरीं भगवतींभक्त्या तु वन्दामहे॥१॥ अर्थात् : अपने एक हाथ में त्रिशूल

अनन्त चतुर्दशीअनन्त चतुर्दशी



नमो नारायण सुप्रभातम् भाद्रपद शुक्लअनन्तचतुर्दशी श्रीगणेश_विसर्जनोत्सव रविवार१९_०९_२०२१ ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 गच्छ गच्छ महादेव, प्रत्यागच्छ गणाधिप।त्वामहं सततं वन्दे, रक्ष रक्ष गजानन॥ अर्थात् : हे गणों के स्वामी, महादेव! आज आप जाएं, पुनः

वामन-स्तुतिःवामन-स्तुतिः



भाद्रपद_शुक्लैकादशी ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 वटुवेषधरं विष्णुं, वामनञ्च त्रिविक्रमम्।बलेर्मानापहारंस्तं, वन्देऽहं लोकरक्षकम्॥ अर्थात् : दो पगों में ऊर्ध्व तथा अधोलोक को नाप कर; तृतीय पद से चक्रवर्ती सम्राट बलि के मान का मर्दन

श्री राधाष्टमीश्री राधाष्टमी



भाद्रपदशुक्लअष्टमी मङ्गलवार१४सितम्बर_२०२१ श्रीराधाष्टमीहिन्दीदिवस ✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 रौक्मवर्णीं च गौराङ्गीं, राधां वृन्दावनेश्वरीम्।वृषभानुसुतां देवीं, कृष्णप्रियां नमाम्यहम्॥ अर्थात् : सुवर्ण की आभा से युक्त गौर अङ्गों वाली; वृन्दावन धाम की ईश्वरी; वृषभानु की सुपुत्री;

श्रीगणेश चतुर्थीश्रीगणेश चतुर्थी



✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 गौरीपुत्रं गणेशञ्च,गणनाथं गजाननम्।विघ्नेशं विश्ववन्द्यञ्च,वन्देऽहं वरदायकम्॥ अर्थात् : मैं उन सकल विश्व में पूज्यनीय; विघ्न-विनाशक; वरदायक; गणों के स्वामी; माता गौरी के सुपुत्र; गजानन; भगवान् श्री गणेशजी को प्रणाम

श्रीवराह_प्राकट्यदिनोत्सवश्रीवराह_प्राकट्यदिनोत्सव



✍️ #हमारीश्लोकरचना©🛕#अनुष्टुप्_छन्दः🛕 अवन्युद्धारकं देवं,वराहं श्रीहरिं प्रभुम्।जगत्संरक्षकं विष्णुं,पौनःपुन्यं नमाम्यहम्॥ अर्थात् : भूमाता के उद्धारक; जगत् के संरक्षक; भगवान् श्रीमहाविष्णुजी के तृतीय अवतार; देवाधिदेव, श्रीहरि; भगवान् श्री वराह जी को मैं पुनः

सूर्य स्तुतिसूर्य स्तुति



#रविवार_०५_सितम्बर_२०२१✍️ #हमारी_श्लोकरचना_©🛕#अनुष्टुप्_छन्दः🛕 जगत्सञ्चालकं देवं,प्रत्यक्षं श्रीहरिं विभुम्। साक्षिणं सर्वकर्माणांतं सूर्यं प्रणमाम्यहम्॥ अर्थात् : जगत् के सञ्चालक; सभी कर्मों के साक्षी; प्रत्यक्ष में दृष्यमान् सर्वव्यापी भगवान् श्री हरि जी; उन भगवान् सूर्य

देव्याराधनादेव्याराधना



#नमो_नारायण_सुप्रभातम् #पूर्णिमान्त_भाद्रपदकृष्ण #अमान्त_श्रावणकृष्ण #एकाशी_द्वादशी #शुक्रवार_०३_सितम्बर_२०२१✍️ #हमारी_श्लोकरचना_© 🛕#अनुष्टुप्_छन्दः🛕 वरलक्ष्मीं महादेवीं सर्वसम्पत्प्रदायिनीम्। सरसिजासनां दिव्यां भूयो भूयो नमाम्यहम्॥ अर्थात् : कमल के आसन पर विराजमान, अपने भक्तों को सभी प्रकार की सम्पदा तथा