प्रहेलिका-७



प्रहेलिका-७ 

कृषीवलः कश्चन तर्तुमैच्छन्नदीं तरण्या यवपूर्णकुम्भं

बिडालमेकं मृदुलं कपोतं सहात्मना  नेतुमथ प्रयेते ॥

नौका क्षमासीत् कृषकेण सार्धं वस्त्वेकमेवोत्तरणे हि वोढुम् ।

कुत्रापि तिष्ठेन्न यवो बिडालो कपोतसङ्गे कृषकेऽनुपस्थिते

कृशीवलः काङ्क्षति मार्गदर्शनं कथं तरेत् सः कति वारमापगाम् ।

 विवेकमाधृत्य वदाञ्जसा प्रिये दक्षा त्वमस्मद्गृहनौनियन्त्रणे ॥

—-

Leave a Reply

Your email address will not be published.

Related Post