Month: October 2021

अस्मिताअस्मिता



अस्मिताजनानामस्मिता माया जगत्यस्मिन्निरर्थके ।हन्तेयं भणितिश्चापि कल्पिता मायया तया ॥“In this meaningless world, man’s consciousness is an illusion.”“Alas! even this statement is generated from that illusion.” _ _ _ _

Saṃskṛtamuktāhāraḥ: On the free word order in SanskritSaṃskṛtamuktāhāraḥ: On the free word order in Sanskrit



संस्कृतमुक्ताहारः On the free word order in Sanskrit: न क्रमेणैव लावण्यं मुक्तानां गुम्फने स्रजि।यत्रेष्टं तत आरभ्य पूर्णत्वं समवाप्नुयात्॥ “A necklace does not acquire its beauty merely by the order in

पत्नीताडनम्पत्नीताडनम्



पत्नीताडनम् चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत्। कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका   ॥ १ ॥ दूरादागतमाननाङ्कितमुदा द्वार्येव संपृच्छति क्लान्तः किम् सफलः श्रमः पिबसि किंचात्सीति

Vaiyākaraṇa-kautukam: Verses on the play of grammariansVaiyākaraṇa-kautukam: Verses on the play of grammarians



वैयाकरणकौतुकम् निधानं सर्वधर्माणां विधानं सर्वकर्मणाम्।प्रधानं सर्वभाषाणां संस्कृतं तन्नमाम्यहम्॥१ I bow to the Sanskrit language, which is the abode of all Dharmas, the ordainer of all actions, and the foremost among

लक्ष्मीस्तवनम्: A Poet’s Prayer to Lakshmiलक्ष्मीस्तवनम्: A Poet’s Prayer to Lakshmi



लक्ष्मीं भजे। “संहिता कृष्णरूपाऽस्ति लक्ष्मीरूपाऽस्ति शाब्दिकी” (लक्ष्मीनारायणसंहिता) लक्ष्मीं भजन्ति कवयो यदि नैव बन्धोदोषोऽस्ति तत्र मम कोऽपि न निश्चितेन।नारायणस्य हृदयाङ्गनवल्लरीं तांमत्वा नमामि कमलां धनकुम्भहस्ताम्॥१ हे मित्र, यदि कविगण लक्ष्मी का भजन

श्लोको मूकत्त्वमेत्यहोश्लोको मूकत्त्वमेत्यहो



अतो कर्षति वाग्देवी विवक्षेतो विकर्षति । कर्षणैर्नोदनैः त्रस्तः श्लोकः मूकत्वमेत्यहो॥   Goddess of Words pulls that way, Intent pulls this way. The verse tired of pulls and pushes goes silent,

Sūrya Suprabhātam (Part 5)Sūrya Suprabhātam (Part 5)



-श्रीसूर्यसुप्रभातम्- -पञ्चमं प्रभातम्- (मङ्गलाशासनप्रभातम्) कमलाकरमित्र विचित्ररुचेरजनीपतिपालक पुण्यशुचे।जनपावन पावकरश्मिनिधेविजयी भव देव कृपाजलधे॥१ भवतापनिवारण विश्वपतेजगदादिनिधान पुराणकवे।उडुलोकमणे रघुवंशगुरोविजयी भव भास्कर देव रवे॥२ हरिरूप अनन्तभुजङ्गपतेहररुप विलोलकुरङ्गधर।अदितिप्रभवाच्युतसोदर हेविजयी भव सूर दिवाकर हे॥३ सकलार्थविवेचनदायक हेगणितादिविधानविधायक हे।हरिदश्व

प्रार्थनाप्रार्थना



प्रार्थना वाणिज्यं करवावेत्थं भवेत्ते लाभदायकम् । स्वीकृत्य मे कामधनं देहि क्रोधदरिद्रताम् । स्वीकृत्य मे लोभधनं देहि मोहदरिद्रताम् । स्वीकृत्येर्ष्याधनं देव देहि गर्वदरिद्रताम् ॥ – – – ०