Day: August 21, 2022

SaṃskṛtāmṛtamSaṃskṛtāmṛtam



संस्कृतामृतम् (मध्यमादिसारङ्गरागनिबद्धगीतम्) सरलसंस्कृतं सरससंस्कृतंमधुरसंस्कृतं मृदुलसंस्कृतम्।गहनसंस्कृतं सुगमसंस्कृतंपठतु संस्कृतं संस्कृतामृतम्॥ (ध्रुवपदम्) भरतभूतले प्रान्तवादिभिःकलहपद्धतिः स्वीकृता कथम्।स्फुरदुपद्रवे राष्ट्रवर्त्मनिक्व तमिलं कुतः संस्कृतं तथा॥1 अरिकुलाङ्गने वित्तकामिनियवनतोषणे मञ्जुभाषिणि।यदि सुसंस्कृतः क्रोत्स्यति त्वयितव गतिस्तदा का भविष्यति॥2 भवतु भाषया वर्णजातिभिर्विबुधमण्डलं