Day: October 17, 2022

An Ashtapadi on Shiva’s DanceAn Ashtapadi on Shiva’s Dance



शिवताण्डवतालिका- (अस्मिन् पुस्तके शिवताण्डवस्तोत्रस्य मदीयः समवृत्तपद्यानुवादः प्रकाशिता।) प्रशस्तिरूपा अष्टपदी प्रस्तूयते- (अष्टपदी – १६/यति/१२।प्रथमवारमेका अष्टपदी रचिता मया।बुधजनकृपाकटाक्षमपेक्ष्यते।) शिवताण्डवतालिकानिनादः।देवभूतगणनन्दिकरस्थल-समुदितकलकलनादः॥१ ध्वनिततुमुलरवविलसितपरिकर-विलुलितगिरिकैलासः।विविधवाक्कुसुमसुरभिविनोदित-नगपतिसुतानिवासः॥२ निनदितडिण्डिमभेरिपटहमधु-वीणाशङ्खमृदङ्गः।संस्कृताङ्ग्लनिजराष्ट्रभारती-स्वरितमहानटरङ्गः॥३ प्रमुदितसुतवरगजमुखषण्मुख-मृदुपदयोजनघोषः।सहितयक्षगन्धर्वसिद्धमुनि-भृङ्गिशृङ्गिनिर्घोषः॥४ क्वणितपादतलनूपुरसमुदय-चलितचराचरलोकः।धिमितिधिन्धिमितिमुरजवरध्वनि-विगलितनतजनशोकः॥५ विजितमदनरथगतिघनकानन-सुविहितदिव्यविलासः।प्रेतभूतवेतालयोगिनी-वलयितमृडमुखहासः॥६ स्रुतरजनीकरशीतलशीकर-शमितशम्भुगलदेशः।उदिततडिच्छवितिमिरसमावृत-सजलजलदपरिवेषः॥७ प्रसृतरसिकजनचित्ततरङ्गित-शिवपदपरमानन्दः।विनतकुशाग्रकविप्रतिवेदित-सहृदयनित्यानन्दः॥८

Sri Shiva Tandava Stotra: A Hindi Verse TranslationSri Shiva Tandava Stotra: A Hindi Verse Translation



श्रीशिवताण्डवानुगामिनी (श्रीशिवताण्डवस्तोत्र का हिन्दी समवृत्त-पद्यानुवाद) जटा-अरण्य में प्रवाहमान गङ्गधार सेपवित्र कण्ठ में भुजङ्ग की विशाल माल ले।डमड्डमन्-निनाद-मण्डित-प्रचण्ड-ताण्डव-प्रसारते महेश वे हमें शिवत्व दान दें॥१ जटा-कड़ाह में प्रवेग से अमर्त्य-निर्झरीविलोल चञ्चलोर्मि-सी लता