An Ashtapadi on Shiva’s Dance



शिवताण्डवतालिका-

(अस्मिन् पुस्तके शिवताण्डवस्तोत्रस्य मदीयः समवृत्तपद्यानुवादः प्रकाशिता।)

प्रशस्तिरूपा अष्टपदी प्रस्तूयते-

(अष्टपदी – १६/यति/१२।प्रथमवारमेका अष्टपदी रचिता मया।बुधजनकृपाकटाक्षमपेक्ष्यते।)

शिवताण्डवतालिकानिनादः।
देवभूतगणनन्दिकरस्थल-समुदितकलकलनादः॥१

ध्वनिततुमुलरवविलसितपरिकर-विलुलितगिरिकैलासः।
विविधवाक्कुसुमसुरभिविनोदित-नगपतिसुतानिवासः॥२

निनदितडिण्डिमभेरिपटहमधु-वीणाशङ्खमृदङ्गः।
संस्कृताङ्ग्लनिजराष्ट्रभारती-स्वरितमहानटरङ्गः॥३

प्रमुदितसुतवरगजमुखषण्मुख-मृदुपदयोजनघोषः।
सहितयक्षगन्धर्वसिद्धमुनि-भृङ्गिशृङ्गिनिर्घोषः॥४

क्वणितपादतलनूपुरसमुदय-चलितचराचरलोकः।
धिमितिधिन्धिमितिमुरजवरध्वनि-विगलितनतजनशोकः॥५

विजितमदनरथगतिघनकानन-सुविहितदिव्यविलासः।
प्रेतभूतवेतालयोगिनी-वलयितमृडमुखहासः॥६

स्रुतरजनीकरशीतलशीकर-शमितशम्भुगलदेशः।
उदिततडिच्छवितिमिरसमावृत-सजलजलदपरिवेषः॥७

प्रसृतरसिकजनचित्ततरङ्गित-शिवपदपरमानन्दः।विनतकुशाग्रकविप्रतिवेदित-सहृदयनित्यानन्दः॥८

Leave a Reply

Your email address will not be published.

Related Post

Поставка оборудования, запасных частей и комплектующих – ООО “Снабэкспресс”Поставка оборудования, запасных частей и комплектующих – ООО “Снабэкспресс”



Основными направлениями деятельности нашей организации является поставка электрооборудования, запасных частей, комплектующих от зарубежных производителей и решение технических задач. Предлагаем товары со складов в Москве, Санкт-Петербурге, а также доставим товар до