How can we enrich Sanskrit?



कुतः संस्कृतं धन्यमस्माभिरस्तु?

कथं दातुकामा भवेयुर्जना ये
ऋणान्नैव मुक्ता ऋषीणां हि पूर्वम्।
वयं संस्कृतेनैव धन्याः पृथिव्यां
कुतः संस्कृतं धन्यमस्माभिरस्तु॥1

“How can those who haven’t previously paid the debt of Rishis, wish to donate? We have been enriched by Sanskrit. How can Sanskrit be enriched by us?”

कुबेराय दातुं धनं शक्नुमः क्व
वयं शारदायै क्व विद्याधनं वा।
सहस्रार्चिषे रश्मिदानं न युक्तं
कुतः संस्कृतं धन्यमस्माभिरस्तु॥2

“How could we give wealth to Kubera or knowledge to Sarasvati? How can a ray of light be donated to the sun? How can Sanskrit be enriched by us?”

जलार्घ्यं प्रदातुं नदीशस्य तृप्त्यै
यतेताभिमानी गृहीत्वाञ्जलौ कः।
वृथा चिन्तनं यद् भवेन्मानवानां
कुतः संस्कृतं धन्यमस्माभिरस्तु॥3

“Which arrogant person would offer water for the ocean’s satiation? Similarly futile is this thinking – How can Sanskrit be enriched by us?”

Leave a Reply

Your email address will not be published.

Related Post