To our Trad Friends



Addressed to the so-called “Trads” on social media:

अये ट्रैडवीराः!

अये ट्रैडवीरा! यतध्वं यतध्वं
न वैज्ञानिकीमुन्नतिं वा सहध्वम्।
अधोगामिनीं वृत्तिमास्थाय नूनं
महाकर्दमाक्रान्तवीथिं भजध्वम्॥१

न वो दूरवाणी न वो वायुयानं
न वो भौतिकी यन्त्रविद्या कदाचित्।
स्ववाचैव सर्वं लभध्वे यथेष्टं
महासिद्धिभाजः प्रणम्या हि यूयम्॥२

नदीनां यतीनामृषीणां कवीनां
सदा जातिमन्विष्य विख्यात मूलम्।
परब्रह्म नामादिहीनं निरीहं
निराकारमेकं ततः साधयध्वम्॥३

न चारित्र्यलाभे न कर्तव्यबोधे
न विद्यार्जने वा रतिर्वो विधेया।
स्वयं जन्मना श्रेष्ठतामेत्य पूर्वं
न वा कर्मचिन्तां कुरुध्वं कुरुध्वम्॥४

तपो वर्धते वो भृशं स्वप्नकाले
बलं दृश्यते वाक्यमल्लाङ्गणेऽपि।
तृतीयाक्षमुद्घाट्य सर्वं प्रदह्य
यशो दिव्यमेतत् तनुध्वं तनुध्वम्॥५

धनुर्वेदविद्यां स्वयं कौशिकेन
समासाद्य निद्राक्षणेषु प्रगल्भाः!।
समुत्थाय नित्यं शराभ्यासकाले
दुराधर्षकायं रिपुं भेदयध्वम्॥६

नवं यत्समस्तं समादेयमेतत्
परित्यज्य दूरात् तिरस्कृत्य लोकम्।
अनालोक्य दोषं गुणं वा समन्ताद्
विजीर्णां स्वकन्थां वहध्वं वहध्वम्॥७

नवालोकमुक्ता नवज्ञानमुक्ता
नवाचारमुक्ता नवोत्थानमुक्ताः।
सदा तर्कमुक्ताश्च विज्ञानमुक्ताः
कथं न स्त यूयं जगज्जालमुक्ताः॥८

नतं युष्मदीये पदाम्भोजवृन्दे
जगत्कृत्स्नमेतन्नता भोगिलोकाः।
नता ये न वस्तान् स्वतन्त्रान् प्रमत्तान्
निजातङ्कभीतान् विधद्ध्वं विधद्ध्वम्॥९

Leave a Reply

Your email address will not be published.

Related Post