Day: August 21, 2021

महाभारतशिक्षापञ्चकम्महाभारतशिक्षापञ्चकम्



धर्मोपदेशको राजा विप्राः शस्त्रोपधारिणः।लोकास्तत्र प्रवर्धन्ते युध्यन्ते च परस्परम्॥१ जन्मनान्धो नृपो यत्र राज्ञी स्वेच्छान्धचारिणी।बधिरा बाला बली शत्रुस्तत्र नाशो न संशयः॥२ न्यासे धर्मो बले धर्मो दण्डे धर्मो धृतस्तथा।येन तद्धृतराष्ट्रस्य राष्ट्रेऽधर्मः समाहितः॥३ हरिर्हरति यच्चित्तं तच्चित्तं सकलं हरेत्।ततः

अभयाभ्यर्थनस्तवःअभयाभ्यर्थनस्तवः



अभयाभ्यर्थनस्तवः वासुदेव जगन्नाथ गोकुलेश कृपानिधे।निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥१ देवकीशोकसिन्धूर्म्यां कंसनक्रोद्धतार्णवे।त्वमेव तरणिः कृष्ण त्वामहं शरणं गतः॥२ त्वमेको गजराजस्य शरण्यो ग्राहदंशतः।निर्भयं कुरु मां कृष्ण त्वामहं शरणं गतः॥३ त्वमेको भुवने

काव्यमौक्तिकपञ्चकम्काव्यमौक्तिकपञ्चकम्



गजे मत्स्ये वराहे च सर्पे सीपे च दर्दुरे।शङ्खे वंशे च यन्न्यस्तं नवमं काव्य-मौक्तिकम्॥१ “What is a pearl? That, which is found in an elephant, fish, boar, snake, oyster, frog, conch,