Day: September 30, 2021

Sūrya Suprabhātam (Part 4)Sūrya Suprabhātam (Part 4)



–श्रीसूर्यसुप्रभातम्- -चतुर्थं प्रभातम्- (विनोक्तिप्रभातम्) जलदो न विना रविणा जलदःसुखदो न विना रविणा च शशी।वरदा न विना रविणा धरणीरविरेव ममास्तु सदा शरणम्॥१ तरवो न विना रविणा फलदाःसलिलं न विना रविणा रसदम्।ऋतवो

Sūrya Suprabhātam (Part 3)Sūrya Suprabhātam (Part 3)



–श्रीसूर्यसुप्रभातम्- -तृतीयं प्रभातम्- आकर्ण्य नागरजनः स्वगवाक्षपार्श्वेगीतं यदत्र चटुला चटिका विरौति।प्रत्यूषकालमनुतर्कयति प्रमुग्धस्तस्मादुदेहि सवितस्तव सुप्रभातम्॥१  गावः सवत्सवृषभाश्चरितुं निशान्तेगोपालबालसहितास्तृणपत्रकाणि।पूर्वावलोकनपरा विपिनं प्रयातास्तस्मादुदेहि सवितस्तव सुप्रभातम्॥२  शिष्यान् प्रबोधयितुमद्य गुरुर्गुरूणांछेत्तुं समस्तहृदयस्थवितर्कजालम्।व्याख्याति मौनवचनं शिवयोगमूर्तिस्तस्मादुदेहि सवितस्तव सुप्रभातम्॥३  पुष्पप्रचायसमये हृदये