Day: October 11, 2021

अश्वधाटीअश्वधाटी



योगस्थितस्तदपि भोगस्थितोऽस्तु भवरोगस्थितोऽपि रसिकस्त्यागस्थितोऽस्तु रतिरागस्थितोऽस्तु हतभागस्सभासु सुहृदाम्।कान्तारतस्तदपि कान्तारतश्चलतु चिन्तां विहाय मनसाधाटीस्थितोऽस्तु सुरवाटीस्थितोऽस्तु परिपाटीं कविस्त्यजतु न॥ “चाहे योग में स्थित हो अथवा भोग में स्थित हो, अथवा संसार रूपी रोग से

Who’s to blame? को दोषी?Who’s to blame? को दोषी?



को दोषी? अरक्षितारं राजानं बलिषड्भागहारिणम् ।तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥ (महाभारतम्) त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः।आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥ (श्रीमद्वालमीकीयरामायणम्) द्रुमद्यथामं प्रचिनोति यः फलंस हन्ति बीजं न रसं