Who’s to blame? को दोषी?



को दोषी?

अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥

(महाभारतम्)

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥

(श्रीमद्वालमीकीयरामायणम्)

द्रुमद्यथामं प्रचिनोति यः फलं
स हन्ति बीजं न रसं च विन्दति।
अधर्म्यमेवं बलिमुद्धरन्नृपः
क्षिणोति देशं न च तेन नन्दति॥

यथा तु संपूर्णगुणो महीरुहः
फलोदयं कालवशात्प्रयच्छति।
तथैव देशः क्षितिपाभिरक्षितो
युनक्ति धर्मार्थसुखैर्नराधिपम्॥

(जातकमाला)

इत्थं सर्वं विचिन्त्य दोषादोषनिर्णयः –

राज्यं त्वदीयं च बलं त्वदीयं
सामात्यवृन्दो विषयस्त्वदीयः।
तत्रापि दुष्टान् यदि निग्रहीतुं
शक्तोऽसि न त्वं वद कस्य दोषः॥1

षड्भागभोगी त्वमिहासि राजा
न्यासस्य गोप्ता भुवनाभिपालः।
तत्रापि दुष्टास्तव राज्यदण्डा-
च्चेन्निर्भयाः स्युर्वद कस्य दोषः॥2

सर्वाङ्कुशेभ्यस्तु खला विमुक्ताश्-
चेद्राज्यदण्डः शिथिलश्च हस्ते।
कस्तत्र भूपालमिमं विहाय
राज्ये हि दोषी पिशुनाभिवृद्धेः॥3

त्वं धर्मराजो वरुणश्च शक्रः
प्रजापतिस्त्वं हि यमश्च विष्णुः।
एवं पुराणानि वदन्ति तूर्णं
स्स्वामिभावं पुनराप्नुयास्त्वम्॥4

मन्त्रज्ञमन्त्रविनियोजितसिद्धदण्डं
तन्त्रज्ञतन्त्रविधिनार्जितमुग्रदण्डम्।
यन्त्रज्ञयन्त्रबलभूतमभेद्यदण्डं
दण्डं दधीत बलहीनबलं नरेन्द्रः॥5

(कुशाग्र)

Leave a Reply

Your email address will not be published.

Related Post