Day: October 15, 2021

ते हि मे दिवसा गताःते हि मे दिवसा गताः



मम कोशे कञ्चुकस्य मध्वाशैः पृथुलीकृते ।   मित्रैस्संपीड्यमानस्य तानदत्वा प्रधावतः॥ जनन्यामाह्वयन्त्यां मां दुग्धपानाय नैकशः। गोलीक्रीडानिमग्नस्य रुष्टां तां कुर्वतो तदा ॥ ममानुकुर्वतस्तातं वदनक्षौरकर्मणि । फेनदिग्धमुखस्यापहसितस्याम्बया भृशम् ॥ भ्रात्रा जितस्य क्रीडायां रुदतोऽश्रूणि मुञ्चतः।

Setubandhana (Hindi Poem)Setubandhana (Hindi Poem)



सेतुबन्धन यदा यदा हि काव्येषु विरतिर्जायते मयि।तदा राम तवाख्यानं स्मरन् स्वस्थो भवाम्यहम्॥ महासागर के तट के निकट खड़ी है वानर सेना वीर,सभी इस जटिल प्रश्न में निरत, तरें कैसे जलधि