Day: September 22, 2022

Poetic InterdependencePoetic Interdependence



“शशिना च निशा”-इतिवत्- गुरुणा वटवो वटुभिश्च गुरुर् गुरुणा वटुभिश्च विभाति कुलम्। कलिभिर् भ्रमरा भ्रमरैश्च कलिः कलिभिर् भ्रमरैश्च विभाति वनम्॥१ कविना रसिका रसिकैश्च कविः कविना रसिकैश्च विभाति महः। हरिणा च रमा

Unusual ConversationsUnusual Conversations



लोकोत्तरवार्ताः कवि-शुक-संवादः कस्त्वं? व्याससुतोऽस्मि सर्वविदितो गीस्ते कथं? मञ्जुलातुण्डं कीदृगहो? यथा गणपतेर् वक्रं भृशं पिङ्गलम्।आहारो? वनिताधरोपमफलं धाम क्व? वेदान्वये,इत्थं निर्वचनीकृताः सुकवयः कीरेण मेधाविना॥१ तुम कौन हो? मैं तो जगद्विख्यात व्यास का

Pitri-Paksha: Remembering my AncestorsPitri-Paksha: Remembering my Ancestors



पितृपक्षे स्वपूर्वजवन्दना- पितामहः – प्रो॰ (डॉ॰) रामराजप्रसादः, PhD (London) पूर्वं जातो मगधभुवने शारदानुग्रहेणप्रज्ञा-मेधा-विनय-धनिको भौतिकीज्ञानविज्ञः।सौम्यो धीरः प्रखरमतिमान् छात्रवृन्दाभिवन्द्यः,आध्यानस्थो जयति नितरां रामराजप्रसादः॥१ पूर्व काल में मगध की धरती पर जन्मे, देवी सरस्वती